________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किं वाचैधिरस्य भूषणगणैर्लावण्यहीनस्य किं । किं भोज्यैर्ध्वरजर्जरस्य विभवैः प्रौढेरदातुश्च किं ? ॥३३॥ वाणी सच्ची बोलनी चाहिए।
सत्यपूतं वदेद्वाक्य, वस्त्रपूतं जलं पिबेत् ।
दृष्टिपूतं न्यसेत्पादं, मनःपूतं समाचरेत् ॥ ३४ ॥ हरणादि मरे हुए शरीर से परोपकार करते हैं। कस्तूरी पृषतां, रदाः करटिनां, कृत्तिः पशूनां, पयो, धेनूनां, छदमंडलानि शिखिना, रोमाण्यवीनामपि ॥ पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किञ्चन । स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किश्चित्पुनः।।३।। इन्द्रियदमन कठिन है। विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपंकजं सुललितं दृष्ट्वैव मोहं गताः । प्राहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवास्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥३६॥ पशुपक्षी भि काल से काम का सेवन करते है । सिंहो बली द्विरदशकरमांसभोजी,
संवत्सरेण रतिमेति किलैकवारं । पाराषतः खरशिलाकणभोजनोऽपि,
कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥ ३७॥
For Private And Personal Use Only