________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६ )
दान कहीं भी नक्कमा नहीं होता ।
पात्रे धर्मनिबन्धनं तदपरे प्रोद्यद्दयाख्यापकं । मित्रे प्रीतिविवर्धकं रिपुजने वैरापहारक्षमं ॥
भृत्ये भक्तिभरावदं नरपतौ सन्मानपूजाप्रदं । भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ||२८|| गुरुमति विना संब निष्फल है ।
विना गुरुभ्यो गुणनीरधिम्यो, जानाति धर्म न विचचणोऽपि । यथार्थसार्थं गुरुलोचनोऽपि, दीपं विना पश्यति नांधकारे । २९| जैसी भावना वैसी सिद्धि ।
मन्त्रे देवें गुरौ तीर्थे दैवज्ञे स्वमभेषजे ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ ३० ॥
असार से सार लेना चाहिए ।
दानं वित्तातं वाचः, कीर्तिधर्मों तथायुषः । परोपकरणं कायाद, सारात्सारमुद्धरेत् ।। ३१ ।। म्यादिपाणी के फेन समान है ।
कल्लोलचपला लक्ष्मीः, संगमाः स्वप्नसन्निभाः । - वात्याव्यतिकरोत्क्षिप्त, - तूलतुल्यं च यौवनम् ॥ ३२ ॥ कृपण का धन निष्फल होता है । शास्त्रैर्निःप्रतिभस्य किं गतदृशो दीप्रैः प्रदीपैश्च किं । किं क्लीवस्य वधूजनैः प्रहरणैः किं कातरस्योम्बणैः ॥
For Private And Personal Use Only