SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८३) साक्ष्मी का निवास कहां होता है । गुरवो यत्र पूज्यन्ते, यत्र वित्तं नयार्जितम् । भदन्तकलहो यत्र, शक्र ! तत्र वसाम्यहम् ॥५११ ॥ श्रेष्ठ क्या है । वरं मौनं कार्य, न च वचनमुक्तं यदनृतं, वरं प्राणत्यागो, न च पिशुनवाक्येष्वभिरुचिः । वरं मिक्षाशित्वं, न च परधनास्वादनसुखं, वरं वासोरण्ये, न पुनरविवेकाधिपपुरे ॥५१२॥ धन का माहात्म्य । वरं वनं व्याघ्रगजेन्द्रसेवितं, दुमालथं पकफलाम्बुभोजनम् । तृणानि (वसन) शय्या परिधानवल्कलं, न बन्धुमध्ये धनहीनजीवनम् ॥ ५१३ ॥ कन्दमूलनिषेध । पुत्रमांसं वरं भुक्तं, न तु मूलकभक्षणम् । भक्षणाबरकं गच्छेव, वर्जनात् स्वर्गमाप्नुयात् ॥५१४॥ कुवे वगेरे में स्नान करना अच्छा नहीं है । कूपेषु ह्यधमं स्नानं, वापीस्नानं च मध्यमम् । तटाके वर्जयेत् स्नानं, नद्याःस्नानं न शोभनम् ॥५१५।। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy