________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वार्थवश सब कुछ होता है । वृक्ष क्षीणफलं त्यजन्ति विहगा:, शुष्कं सर: सारसाः, निद्रव्यं पुरुषं त्यजन्ति गणिका, भ्रष्टं नृपं सेवकाः । निर्गन्धं कुसुमं त्यजन्ति मधुपा, दग्धं वनान्तं मृगाः, सर्वे स्वार्थवशाजनोऽभिरमते,नो कस्यचिद्(को) वल्लभः।५१६॥ मनुष्यादि को पीडाभूत क्या है ?। अध्वा जरा मनुष्याणां, हस्तिनां बन्धनं जरा, अभोगेन जरा स्त्रीणां, संभोगो वाजिनां जरा ॥ ५१७ ॥ आगे बढा हुआ क्या करता है ? । . प्रवर्धमानः पुरुषस्त्रयाणामुपघातकः । पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनाम् ॥ ५१८ ॥ राजा को इतने मित्र नहीं होना चाहीए । वैद्यो गुरुश्च मन्त्री च, यस्य राज्ञः प्रियंवदाः ।
शरीरधर्मकोशेभ्यः, क्षिप्रं स परिहीयते ॥ ५१९ ॥ सजन और दुर्जन का भेद । अपराधशतं साधुः, सहेतैकोपकारतः । शतं चोपकृती चो, नाशयेदेकदुष्कृतात् ॥५२० ॥ दृष्टानपि सतो दोषान् मन्यन्ते नहि रागिणः ॥ ५२१ ॥
For Private And Personal Use Only