SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वार्थवश सब कुछ होता है । वृक्ष क्षीणफलं त्यजन्ति विहगा:, शुष्कं सर: सारसाः, निद्रव्यं पुरुषं त्यजन्ति गणिका, भ्रष्टं नृपं सेवकाः । निर्गन्धं कुसुमं त्यजन्ति मधुपा, दग्धं वनान्तं मृगाः, सर्वे स्वार्थवशाजनोऽभिरमते,नो कस्यचिद्(को) वल्लभः।५१६॥ मनुष्यादि को पीडाभूत क्या है ?। अध्वा जरा मनुष्याणां, हस्तिनां बन्धनं जरा, अभोगेन जरा स्त्रीणां, संभोगो वाजिनां जरा ॥ ५१७ ॥ आगे बढा हुआ क्या करता है ? । . प्रवर्धमानः पुरुषस्त्रयाणामुपघातकः । पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनाम् ॥ ५१८ ॥ राजा को इतने मित्र नहीं होना चाहीए । वैद्यो गुरुश्च मन्त्री च, यस्य राज्ञः प्रियंवदाः । शरीरधर्मकोशेभ्यः, क्षिप्रं स परिहीयते ॥ ५१९ ॥ सजन और दुर्जन का भेद । अपराधशतं साधुः, सहेतैकोपकारतः । शतं चोपकृती चो, नाशयेदेकदुष्कृतात् ॥५२० ॥ दृष्टानपि सतो दोषान् मन्यन्ते नहि रागिणः ॥ ५२१ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy