SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ८२ ) रात्रिभोजनसे हानि । विलग्नश्च गले वालः, स्वरमाय जायते । इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥५०४ ।। उलूक-काक-मार्जार-गृध्र-शम्बर-शूकराः । अहि-वृश्चिक-गोधाश्च, जायन्ते रात्रिभोजनात् ॥५०॥ नैवाहुतिन च स्नानं, न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं च विशेषतः ॥ ५०६ ।। स्त्रीके स्वाभाविक दोष। अनृतं साहसं माया, मूर्खत्वमतिलोभता । अंशाचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥५०७॥ विश्वास नहिं करने लायक कोण है ? । विद्युल्लताचश्चलताश्रयाणां, स्त्रीणां नृपाणामथ दुर्जनानाम् । स्वार्थप्रियाणां परवञ्चकानां, कुर्वीत विश्वासमहो न धीमान् ।। देवता को कैसे वस करना ?। कूटेन कूटं विजयेत धीमान् , सत्ये च सत्यं रचयेत् प्रपश्चम् । विगन्धधूपेन जयेत् पिशाचान्, सुगन्धधूपेन जयेद्धि देवान् । याचक की पहेचाण । गतेभङ्गः स्वरो हीनो, गात्रे स्वेदो महद्भयम् । मरणे यानि चिह्नानि, तानि चिह्नानि याचके ॥ ५१०॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy