________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०९) कर्मणो हि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः । वसिष्ठदत्तलग्नोऽपि रामः प्रबजितो वने ॥६८९ ॥ जातेति शोको महतीति चिन्ता, कस्य प्रदेयेति महान वितर्कः। दत्ता सुखं स्थास्यति वान वेति,कन्यापितृत्वं खलु नाम कष्टम् ।। विलंबो नैव कर्तव्यो आयुर्याति दिने दिने । न करोति यमः क्षांतिं धर्मस्य त्वरिता गतिः ॥ ६९० ।। जैनो धर्मः प्रकटविभवः संगतिः साधुलोके । विद्वद्गोष्ठी वचना टुता कौशलं सर्वशास्त्र ।। साध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां । शुद्धं शीलं मतिरमलिना प्राप्यते भाग्यवद्भिः ।। ६९१ ।। जिनमक्तिः कृता तेन, शासनस्योन्नतिस्तथा। साधर्मिकेषु वात्सल्यं कृतं येन सुबुद्धिना ॥६९२ ॥ षष्टिमिनके दोषा, अशीतिमधुपिंगले ।। शतं च टुंटमुंटे च, काणे संख्या न विद्यते ॥ ६९३।। तावद् गजः प्रसृतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु, लाङ्गुलविस्फोटरवं शृणोति
॥६९४ ॥ क्षान्तं न चमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितं द्वन्दैन त परं, तत् तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलचिताः॥६९।।
For Private And Personal Use Only