________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२०.) दानेन प्राप्यते लक्ष्मीः , शीलेन सुखसंपदा । तपसा चीयते कर्म, भावना भवनाशिनी ॥४६१ ॥ आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पाक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥७६२॥ त्रयः स्थानं न मुञ्चति, काकाः कापुरुषा मृगाः । अपमाने त्रयो यान्ति, सिंहाः सत्पुरुषा गजाः ॥ ७६३ ।। उत्तमाः स्वगुणः ख्याता, मध्यमास्तु पितुर्गुणैः। अधमा मातुलैः ख्याताः, श्वशुरैरधमाधमाः ॥७६४ ।। स्त्रीजातौ दाम्भिकता, भीलुकता भृयसी वणिग्जातौ । रोषः क्षत्रियजातो, द्विजातिजातौ पुनर्लोभः ॥७६५ ॥ विरोधो नैव कर्तव्यः, साक्षरेभ्यो विशेषतः। त एव विपरीताः स्यु, राक्षसा एव केवलम् ॥७६६ ॥ अनुचितकर्मारंभः, स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो, मृत्युद्वाराणि चत्वारि ॥७६७॥ कान्तावियोगः स्वजनापमानं,
रणस्य भीतिः कुजनस्य सेवा । दरिद्रभावः खलसंगमश्व, विनामिना पंच दहन्ति देहम्
॥ ७६८॥ भिक्षुर्विलासी निर्धनश्च कामी, - वृद्धो विटः प्रव्रजितश्च मूर्खः । पण्यांगना रूपविलासहीना,
प्राजायत दुश्चरितानि पंच ॥ ७६९ ॥
For Private And Personal Use Only