________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२६) किं पुनः स्मरविस्मेरा, विस्फारितविलोचनः । विवेकी यत् श्रियं प्राप्य, सत्कार्य न प्रणोद्यति ॥११॥ आवर्तः संशयानामविनयभवनं पत्तनं साहसानां,
दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । दुह्यं यन्महाद्भर्नरवरवृषभैः सर्वमायाकरण्ड, स्त्रीयन्त्रं केन लोके विषममृतमयं शर्मनाशाय सृष्टम् ॥
॥१२॥ निषिद्धमप्याचरणीयमापदि, क्रिया सती नावति यत्र सर्वथा। घनाम्बुना राजपथेहि पिच्छिले, कचिद् वुधै रथ्यापथेन गम्यते द्वयं गतं संप्रति शोचनीयता, समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्र
___ कौमुदी ।। ८१३॥ शत्रुजयः शिवपुरं, नदी शत्रुजयाभिधा । श्रीशान्तिः शमिनांदानं, शकारा पंच दुर्लभागा८१४॥ प्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ॥ ८१५ ॥ षटको भिद्यते मंत्र-चतुष्को न भिद्यते ।
द्विकर्णस्य तु मंत्रस्य, ब्रह्माप्यन्तं न गच्छति ॥१६॥ लंकेशोऽपि दशाननोऽपि विजिताशेषत्रिलोकोऽपि सन् ,
रक्षोलक्षयुतोऽपि सेन्द्रजिदपि व्यापाद्यते रावणः ।
For Private And Personal Use Only