SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२५ ) विषयव्याकुलचित्तो, हितमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी, चरति चिरं दुःखकान्तारे || ८०३ ॥ रक्तः शब्देन हरिणः, स्पर्शान्नागो रसेन वारिचरः । कृपण पतंगो रूपे, भुजंगो गंधेन तु विनष्टः 11 508 || अनभ्यासे विषं शास्त्रं, अजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी, वृद्धस्य तरुणी विषम् रसातलं यातु यदत्र पौरुषं, कुनीतिरेषा शरणो ह्यदोषवान् । निहन्यते यद्धलिनाऽपि दुर्बलो, हहा महाकष्टमराजकं जगत् ।। ८०६ ।। ॥ ८०५ ॥ कन्दः कल्याणवल्ल्याः सकलसुखफलप्रापणे कल्पवृक्षो, दारिद्र्योद्दीप्तदावानलशमनघनो रोगनाशैकवैद्यः । श्रेयः श्रीवश्यमन्त्रो विगलितकलुषो भीमसंसार सिन्धोः, तारे पोतायमानो जिनपतिगदितः सेवनीयोऽत्र धर्मः 11 200 11 ॥ २०८ ॥ संवत्सरेण यत्पापं कैवर्त्तकस्य जायते । एकाहेन तदाप्नोति, अपूतजल संग्रही उपकारिषु यः साधुः, साधुत्वे कीदृशो गुणः १ । अपकारिषु यः साधुः, श्लाघ्यः स भुवि मानवैः ॥ ८०९ ॥ विवेको न भवेत् प्रायो, जन्तोर्दुर्गतिगामिनः, चित्रस्था अपि चेतांसि हरन्ति हरिणीदृशः ॥ ८१० ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy