SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८३) यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः। श्वा यदि क्रियते राजा स किं नाश्नात्युपानहम् ।। १२६६ ॥ न मातरि न दारेषु न सोदर्ये न चात्मनि । विश्वासस्तादृशो नृणां यादृङ् मित्रे हितैषिणि ॥ १२६७ ॥ शिरसा धार्यते सोमो नीलकण्ठेन सर्वदा । तथापि कृशतां याति कष्टः खलु पराश्रयः ॥ १२६८ ॥ वैकम्यं धरणीपातमयथोचितजल्पनम् । सन्निपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥१२६९ ॥ किमत्र चित्रं यत् सन्तः परानुग्रहतत्पराः। न हि स्वदेहशैत्याय जायन्ते चन्दनद्रुमाः ॥१३०० ॥ रक्तत्वं कमलानां, सत्पुरुषाणां परोपकारित्वम् । असतां च निर्दयत्वं, स्वभावसिद्धं त्रिषु त्रितयम् ॥ १३०१॥ अमृतं किरति हिमांशु-विषसेव फणी समुद्रिति । गुणमेव वक्ति साधु-र्दोषमसाधुः प्रकाशयति ॥ १३०२ ॥ अर्थी करोति दैन्यं, लब्धार्थो गर्वमपरितोषं च । नष्टधनोऽस्ति सशोकः सुखमास्ते नि:स्पृहः पुरुषः॥१३०३॥ गुणवन्तः क्रिश्यन्ते, प्रायेण भवन्ति निर्गुणाः सुखिनः । बन्धनमायान्ति शुका, यथेष्टसञ्चारिणः काकाः ॥ १३०४ ।। न पण्डिताः साहसिका भवन्ति, श्रुत्वाऽपि ते सन्तुलयन्ति तत्त्वम् । मवान्त, For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy