SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( १८४ ) तत्त्वं समाधाय समाचरन्ति, स्वार्थ प्रकुर्वन्ति परस्य चार्थम् मुक्ताफलैः किं मृगपक्षिणां च, मिष्टान्नपानेन च किं खराणाम् । अन्धस्य दीपेन च कोऽस्ति हेतु - afda aisa बधिरस्य चापि दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय । परोपकाराय वचांसि यस्य वन्द्यखिलोकीतिलकः स एव Acharya Shri Kailassagarsuri Gyanmandir ।। १३०५ ।। For Private And Personal Use Only ॥ १३०६ ॥ ।। १३०७ ।। भवन्ति नम्रास्तरवः फलोद्गमै-र्नवाम्बवो भूरिविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणाम् कल्पद्रुमः कल्पितमेव सूते, गौः कामधुक् कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते, सतां तु सङ्गः सकलं प्रसूते जाड्यं धियो रात सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ १३१० ॥ ।। १३०८ ॥ ।। १३०६ ॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy