________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( १८४ )
तत्त्वं समाधाय समाचरन्ति, स्वार्थ प्रकुर्वन्ति परस्य चार्थम् मुक्ताफलैः किं मृगपक्षिणां च, मिष्टान्नपानेन च किं खराणाम् । अन्धस्य दीपेन च कोऽस्ति हेतु -
afda aisa बधिरस्य चापि
दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय । परोपकाराय वचांसि यस्य वन्द्यखिलोकीतिलकः स एव
Acharya Shri Kailassagarsuri Gyanmandir
।। १३०५ ।।
For Private And Personal Use Only
॥ १३०६ ॥
।। १३०७ ।।
भवन्ति नम्रास्तरवः फलोद्गमै-र्नवाम्बवो भूरिविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभाव एवैष परोपकारिणाम् कल्पद्रुमः कल्पितमेव सूते, गौः कामधुक् कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते,
सतां तु सङ्गः सकलं प्रसूते जाड्यं धियो रात सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ १३१० ॥
।। १३०८ ॥
।। १३०६ ॥