________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८० )
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे ह्यात्मार्थे च महीं त्यजेत् ॥ १२६६ ॥
॥ १२६७ ॥
।। १२६८ ।।
।। १२६९ ।।
स्पृशमपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । इस मपि नृपो इन्ति मानयन्नपि दुर्जन: चलत्येकेन पादेन तिष्ठत्यन्येन पण्डितः । नामीच्य परं स्थानं पूर्वमायतनं त्यजेत् द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः वनानि दद्दतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ १२७० ॥ परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः । हितो देहजो व्याधिर्हितमारण्यमौषधम् एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । गतानुगतिका लोका न लोकास्तच्चदर्शिनः कुसुमानां यथा हृद्यं सारं गृह्णाति षट्पदः । सारं तथैव गृह्णाति शास्त्राणां खलु पण्डितः ॥ १२७३ ॥ मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् । अन्यलक्षित कार्यस्य यतः सिद्धिर्न जायते पुस्तकस्था हि या विद्या धनं यद् वाऽन्यहस्तगम् । नोपकुर्याजनस्येह कार्यकाले समुत्थिते
॥ १२७१ ॥
।। १२७२ ॥
॥ १२७४ ॥
।। १२७५ ।।
For Private And Personal Use Only