SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८० ) त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे ह्यात्मार्थे च महीं त्यजेत् ॥ १२६६ ॥ ॥ १२६७ ॥ ।। १२६८ ।। ।। १२६९ ।। स्पृशमपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । इस मपि नृपो इन्ति मानयन्नपि दुर्जन: चलत्येकेन पादेन तिष्ठत्यन्येन पण्डितः । नामीच्य परं स्थानं पूर्वमायतनं त्यजेत् द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः वनानि दद्दतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ १२७० ॥ परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः । हितो देहजो व्याधिर्हितमारण्यमौषधम् एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । गतानुगतिका लोका न लोकास्तच्चदर्शिनः कुसुमानां यथा हृद्यं सारं गृह्णाति षट्पदः । सारं तथैव गृह्णाति शास्त्राणां खलु पण्डितः ॥ १२७३ ॥ मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् । अन्यलक्षित कार्यस्य यतः सिद्धिर्न जायते पुस्तकस्था हि या विद्या धनं यद् वाऽन्यहस्तगम् । नोपकुर्याजनस्येह कार्यकाले समुत्थिते ॥ १२७१ ॥ ।। १२७२ ॥ ॥ १२७४ ॥ ।। १२७५ ।। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy