________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४३) गुण कहां रहते है। यत्राकृतिस्तत्र गुणा वसन्ति ॥ २५६ ॥ अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पहा। तृणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन भृशावशात्मना ॥ कथं विधातर्मयि पाणिपङ्कजा-त्तव प्रिया शैत्यमृदुत्वशिल्पिनः। वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटंतपनिष्ठुराऽक्षरा ।। ममैव शाकेन विदीर्णवक्षसा, त्वया विचित्रांगि विपद्यते यदि । तदाऽस्मि दैवेन हतोऽपि हा हतः, स्फुटं यतस्ते शिशवः
परासवः ॥ २५९ ।।. आपत्तिकाले बुद्धि नष्ट होती है। असंभवं हेममृगस्य जन्म तथापि रामो लुलुमे मृगाय । प्रायः समापनविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ।। भाग्यकी विचित्रता। कान्तं वक्ति कपोतिकाऽऽकुलतया, नाथांत कालोऽधुना, व्याधोऽधो धृतचापसजितशरः, श्येनो नमो भ्राम्यति । इत्यस्मिन्नहिना स दष्ट इषुणा, श्येनोऽपि तेनाहतस्तूर्ण तौ तु यमालयं प्रति गतौ, दैवी विचित्रा गतिः ॥ प्रकृतेर्महाँस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पंचभ्यः पंच भूतानि ॥ २६२ ॥
For Private And Personal Use Only