SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४२) अष्टादशप्रकारं च ब्रह्मचर्य समाचरन् । यत्रेग् ग्राहको दानं, तत्स्याद् ग्राहकशुद्धिमत् ॥२४९ ॥ नित्यवस्तु को न छोडना चाहिए। विहाय जम्बुको मांसं, तीरे मीनाय धावितः । मीनोऽपि प्राविशत्तोयं, मांसं गृध्रोऽप्यपाहरत् ॥ २५० ॥ व्यसनी की पास लक्ष्मी नहिं जाती है। प्रासन्ने व्यसने लक्ष्म्या, लक्ष्मीनाथोऽपि मुच्यते । प्रकृतिव्यत्ययः प्रायो भवत्यंते शरीरिणाम् ।। २५१ ।। विषयसेवन निन्दा। आमसूत्रव्यूतखवा-धिरोहणसहोदरम् । भवभूमौ निपाताय, नृणां विषयसेवनम् ॥ २५२ ॥ दुःख की सीमा नहिं है। भाविकार्यानुसारेण, वागुच्छलति जल्पताम् । अस्मिन्नसारे संसारे, निसर्गेणाऽतिदारुणे । अवधिनास्ति दुःखानां, यादसामिव वारिधौ ॥ २५३ ॥ साधु की वाणी निष्फल नहीं होती है । ब्रुवते हि फलेन साधवो, न तु कष्टेन निजोपयोगिताम् कर्म कः स्वकृतमत्र न भुङ्क्ते दुर्जया हि विषया विदुषापि बुद्धिशाली कोण है । झटिति पराशयवदिनो हि विज्ञाः ।। २५५ ।। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy