SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७० ) साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । तीर्थ फलति कालेन सद्यः साधुसमागमः ॥११७१ ॥ शुचित्वं त्यागिता शौर्य समत्वं सुखदुःखयो । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥११७२ ॥ एकेन शुष्कवृक्षण दह्यमानेन वह्निना । दह्यते काननं सर्व दुष्पुत्रेण कुलं तथा ॥११७३ ॥ नास्ति क्षुधासमं दुःखं क्षुधा प्राणापहारिणी । नास्त्याहारसमं सौख्यमाहारः प्राणरक्षकः ॥११७४ ॥ मद्यपस्य कुतः सत्यं दया मांसाशिनः कुतः । अलसस्य कुतो विद्या निर्धनस्य कुतः सुखम् ॥ ११७५ ॥ साणां च खलानां च परद्रव्यापहारिणाम् । मनोरथा न सिध्यन्ति तेनेदं वर्तते जगत् ॥ ११७६ ॥ नास्ति विद्यासमं नेत्रं नास्ति सत्यसमं तपः । नास्ति लोभसमं दुःखं नास्ति त्यागसमं सुखम् ॥११७७॥ पण्डिते चैव मुर्खे च बलवत्यवलेऽपि च । सधने निर्धने चैव मृत्योः सर्वत्र तुल्यता ॥११७८ ॥ मातृवत् परदारेषु परद्रव्येषु लोष्ठवत् । मात्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥११७६ ॥ राजपत्नी गुरोः पत्नी भ्रातृपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥ ११८० ॥ ज्ञातिभिर्मज्यते नैव चौरेणापि न नीयते । दानेन न चयं याति विद्यारत्नं महाधनम् ॥११८१ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy