SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( ५३ ) Acharya Shri Kailassagarsuri Gyanmandir -गुणी से गुणी होता है । गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । सुस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥ ॥ ३२० ॥ नाम सान्वय कब होता है ? । योगेन योगी सुधिया नियोगी, भोगेन भोगी प्रमिति प्रयोगः भूपेन सेना विनयेन सूनु-र्ज्ञानेन देही द्रविणेन गेही ॥ विषय से हानि । संसारपाशो नरके निवासः, शिष्टेषु हासः सुकृतस्य नाशः । दास्यावकाशः कुयशोविलासो भवन्ति नृणां विषयाभि संगात् ।। ३२२ ॥ दुःख की अवधि | शिशूनां जननीनाशो, भार्यानाशस्तु यौवने । वृद्धस्यात्मजनाशश्च दुःखमेभ्यः परं न हि ॥ ३२३ ॥ दुर्लभ क्या है ? अर्थलुब्धकतप्रश्नौ, सुलभौ तौ गृहे गृहे । दाता चोत्तरदाता च दुर्लभौ पुरुषावुभौ ॥ ३२४ ॥ वकार प्रवीण कोण होता है ? । व्यापारे वाङ्मये वादे, विज्ञाने विनये व्रते । षट्स्वमीषु वकारेषु, धीमानेव पुरस्सरः ॥ ३२५ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy