________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ५३ )
Acharya Shri Kailassagarsuri Gyanmandir
-गुणी से गुणी होता है ।
गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । सुस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥
॥ ३२० ॥
नाम सान्वय कब होता है ? ।
योगेन योगी सुधिया नियोगी, भोगेन भोगी प्रमिति प्रयोगः भूपेन सेना विनयेन सूनु-र्ज्ञानेन देही द्रविणेन गेही ॥ विषय से हानि ।
संसारपाशो नरके निवासः, शिष्टेषु हासः सुकृतस्य नाशः । दास्यावकाशः कुयशोविलासो भवन्ति नृणां विषयाभि
संगात् ।। ३२२ ॥
दुःख की अवधि |
शिशूनां जननीनाशो, भार्यानाशस्तु यौवने । वृद्धस्यात्मजनाशश्च दुःखमेभ्यः परं न हि ॥ ३२३ ॥
दुर्लभ क्या है ?
अर्थलुब्धकतप्रश्नौ, सुलभौ तौ गृहे गृहे ।
दाता चोत्तरदाता च दुर्लभौ पुरुषावुभौ ॥ ३२४ ॥ वकार प्रवीण कोण होता है ? ।
व्यापारे वाङ्मये वादे, विज्ञाने विनये व्रते । षट्स्वमीषु वकारेषु, धीमानेव पुरस्सरः ॥ ३२५ ॥
For Private And Personal Use Only