SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ( ३२ ) काक भी काक का विवेक करता है । www. kobatirth.org प्रभु को नमस्कार । काकोऽप्याहूय काकेभ्यो, दवान्नाद्युपजीवति । ततोsपि हीनस्तदहं भोगान् भुंजे विना समृन् ॥ १८३॥ यह सब घातक हैं | Acharya Shri Kailassagarsuri Gyanmandir नमस्तुभ्यं जगन्नाथ, विश्वविश्वोपकारिणे ! | श्राजन्मब्रह्मनिष्ठाय दयावीराय तायिने ॥ १८४ ॥ हन्ता पलस्य विक्रेता, संस्कर्ता भचकस्तथा । क्रेतानुमन्ता दाता च, घातकाः सर्व एव ते ।। १८५ ॥ महात्मा को दुःख नहीं देना चाहिए । महात्मगुरुदेवाना - मश्रुपातः चितौ यदि । देशभ्रंशो महद्दुःखं, मरणं च भवेद् ध्रुवम् ।। १८६ ॥ श्राघ्रातं परिचुम्बितं परिमुहुर्लीढं पुनः चर्वितं, त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः । हे ! सद्रत्न तदा तवैव कुशलं यद्वानरेणादरादन्तःसारविलोकन व्यसनिना चूर्णीकृतं नाश्मना । १८७ | यह सब दूसरे के लिये है । वृक्षच्छाया यतिद्रव्यं, कीटिकाधान्यसंचयः । पिता पालयते कन्या, ते सर्वे परकारणम् ॥ १८८ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy