SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तमता गुण से आती है। गुणैरुत्तमतां याति, न तु जातिप्रभावतः । क्षीरोदधिसमुत्पन्ना, कालकूटः किमुत्तमः १॥ १७॥ अतिपरिचय का निषेध । अतिपरिचयादवज्ञा, भवति विशिष्टेऽपि वस्तुनि प्रायः । लोकः प्रयागवासी, कूपे स्नानं सदा कुरुते ॥ १७६ ।। मित्रता कहां करना ? मृगा मृगैः संगमनुव्रजति, गावश्च गोभिस्तुरगास्तुरंगैः । मुखांश्च मूखैः सुधियःसुधीभिः, समानशीलव्यसनेषु सख्यम् ।। सच्चा वीतराग कोण है ?। . प्रशमरसनिमग्नं दष्टियुग्मं प्रसन्नं, वदनकमलमंकः कामिनीसंगशून्यः । करयुगमपि यत्ते शस्त्रसंबन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ।। १८१॥ निर्मल ज्ञानी सम्यक्त्वहीन नहीं हो सकता। जानन्ति यद्यपि चतुर्दश चारुविद्या, देशोनपूर्वदशकं च पठन्ति सार्थम् । सम्यक्त्वाश ! न धृतं तव नैव तेषां, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥१८२॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy