________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तमता गुण से आती है।
गुणैरुत्तमतां याति, न तु जातिप्रभावतः ।
क्षीरोदधिसमुत्पन्ना, कालकूटः किमुत्तमः १॥ १७॥ अतिपरिचय का निषेध । अतिपरिचयादवज्ञा, भवति विशिष्टेऽपि वस्तुनि प्रायः । लोकः प्रयागवासी, कूपे स्नानं सदा कुरुते ॥ १७६ ।। मित्रता कहां करना ? मृगा मृगैः संगमनुव्रजति, गावश्च गोभिस्तुरगास्तुरंगैः । मुखांश्च मूखैः सुधियःसुधीभिः, समानशीलव्यसनेषु सख्यम् ।। सच्चा वीतराग कोण है ?। . प्रशमरसनिमग्नं दष्टियुग्मं प्रसन्नं,
वदनकमलमंकः कामिनीसंगशून्यः । करयुगमपि यत्ते शस्त्रसंबन्धवन्ध्यं,
तदसि जगति देवो वीतरागस्त्वमेव ।। १८१॥ निर्मल ज्ञानी सम्यक्त्वहीन नहीं हो सकता। जानन्ति यद्यपि चतुर्दश चारुविद्या,
देशोनपूर्वदशकं च पठन्ति सार्थम् । सम्यक्त्वाश ! न धृतं तव नैव तेषां,
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥१८२॥
For Private And Personal Use Only