________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३० )
लंका का नाश ।
दिधक्षन्मारुतेर्वालं तमादीप्यद् दशाननः ।
प्रात्मीयस्य पुरस्यैव, सद्यो दहनमन्वभूत् ॥१७३ ॥ नारी आश्रित को कलंकित करती है ।
लोके कलंकमपहातुमयं मृगाङ्को, जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलंकरेखां,
नार्यः समाश्रितजनं हि कलंकयन्ति ॥१७४॥ शान्तिप्रिय कोण है ?। काव्यं सुधा रसज्ञानां, कामिना कामिनी सुधा । धनं सुधा सलोभाना, शान्तिः संन्यासिनां सुधा ॥१७॥ आत्मशिक्षा । यात्येकतोऽस्तशिखरं पतिरौषधीना
माविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां,
लोको नियम्यत इवात्मदशान्तरेषु ॥ १७६ ॥ सद्गुणी का लक्षण ।
स्वश्लाघा परनिंदा च, लक्षणं निर्गुणात्मनाम् । परश्लाघा स्वनिंदा तु, लक्षणं सद्गुणात्मनाम् ॥१७७॥
For Private And Personal Use Only