SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३० ) लंका का नाश । दिधक्षन्मारुतेर्वालं तमादीप्यद् दशाननः । प्रात्मीयस्य पुरस्यैव, सद्यो दहनमन्वभूत् ॥१७३ ॥ नारी आश्रित को कलंकित करती है । लोके कलंकमपहातुमयं मृगाङ्को, जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलंकरेखां, नार्यः समाश्रितजनं हि कलंकयन्ति ॥१७४॥ शान्तिप्रिय कोण है ?। काव्यं सुधा रसज्ञानां, कामिना कामिनी सुधा । धनं सुधा सलोभाना, शान्तिः संन्यासिनां सुधा ॥१७॥ आत्मशिक्षा । यात्येकतोऽस्तशिखरं पतिरौषधीना माविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां, लोको नियम्यत इवात्मदशान्तरेषु ॥ १७६ ॥ सद्गुणी का लक्षण । स्वश्लाघा परनिंदा च, लक्षणं निर्गुणात्मनाम् । परश्लाघा स्वनिंदा तु, लक्षणं सद्गुणात्मनाम् ॥१७७॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy