SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३८ ) मानभंग नहीं होना चाहिये । वरं प्राणपरित्यागो, न मानपरिखण्डनम् । प्राणनाशात् क्षणं दुःखं मानभंगात् दिने दिने ॥ २२१ ॥ सब भाग्याधीन है। अन्यथा चिंतितं कार्य दैवेन कृतमन्यथा । राजकन्याप्रसादेन मृदंगीमरणं भवेत् ।। २२२ ॥ कैसे देव देव हो सकते है। हास्यादिष चतुरः कषायान्, पंचाश्रवान् प्रेममदौ च केलिम् । तत्याज यस्त्याजयते च दोषान्, देवः स सेव्यः कृतिभिः . शिवाय ॥ २२३ ।। ब्रह्म का लक्षण । सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्म एतद्ब्राह्मणलक्षणं ॥ २२४ ॥ ब्राह्मण होने पर शूद्र जैसा कोण है । ब्रह्मकुले च संभूतः, क्रियाहीनश्च यो नरः। नाम्ना स ब्राह्मणो भूत्वा, शूद्रापत्यसमो भवेत् ।।२२।। शूद्र ब्राह्मण नहीं हो सकते। जन्मना जायते शूद्रः, संस्काराद् द्विज उच्यते । शूद्रकुले च संभूतः ब्राह्मणः किं न जायते ॥ २२६ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy