SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रात्रिभोजन निषेध | www. kobatirth.org ( ३९ ) Acharya Shri Kailassagarsuri Gyanmandir अस्तंगते दिवानाथे, आपो रुधिरमुच्यते । अनं मांससमं प्रोक्तं, मार्कण्डेन महर्षिणा ।। २२७ ॥ सच बन्धु को है ? । श्रादौ धर्मधुरा कुटुम्बनिचये, क्षीणे च सा धारिणी, विश्वासे च सखी हिते च भगिनी, लज्जावशाच्च स्नुषा । व्याधौ शोकपरिवृते च जननी, शय्यास्थिते कामिनी, त्रैलोक्येऽपि न विद्यते भुवि नृणां भार्यासमो बान्धवः ॥ ॥ २२८ ॥ एको ध्यानमुभौ पाठं त्रिभिर्गीतं चतुःपथम् । पंच सप्त कृषिं कुर्यात्, सङ्ग्रामं बहुभिर्जनैः ॥ २२६ ॥ सुगुणं विगुणं नैव गणयंति दयालत्रः, ॥ २३० ॥ दश प्रकारकी नरक पीडा । ज्वरोष्णदाहभयशोकतृष्णा कण्डूबुभुचा अपि पारवश्यम् । शीतं पुनर्नारकिणामतीव दशप्रकाराः प्रभवन्ति पीडाः ॥ ॥ २३१ ॥ घोर नरक कीसके मिलता है । धर्मभ्रष्टा हि ते ज्ञेयास्तमाखुधूम्रपानतः । पतन्ति नरके घोरे रौरखे नात्र संशयः ।। २३२ ।। तमाखु - मंग-मधानि ये पिबन्ति नराधमाः । तेषां हि नरके वासो यावद् ब्रह्मा चतुर्मुखः || २३३ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy