________________
Shri Mahavir Jain Aradhana Kendra
रात्रिभोजन निषेध |
www. kobatirth.org
( ३९ )
Acharya Shri Kailassagarsuri Gyanmandir
अस्तंगते दिवानाथे, आपो रुधिरमुच्यते । अनं मांससमं प्रोक्तं, मार्कण्डेन महर्षिणा ।। २२७ ॥
सच बन्धु को है ? ।
श्रादौ धर्मधुरा कुटुम्बनिचये, क्षीणे च सा धारिणी, विश्वासे च सखी हिते च भगिनी, लज्जावशाच्च स्नुषा । व्याधौ शोकपरिवृते च जननी, शय्यास्थिते कामिनी, त्रैलोक्येऽपि न विद्यते भुवि नृणां भार्यासमो बान्धवः ॥
॥ २२८ ॥
एको ध्यानमुभौ पाठं त्रिभिर्गीतं चतुःपथम् । पंच सप्त कृषिं कुर्यात्, सङ्ग्रामं बहुभिर्जनैः ॥ २२६ ॥ सुगुणं विगुणं नैव गणयंति दयालत्रः,
॥ २३० ॥
दश प्रकारकी नरक पीडा ।
ज्वरोष्णदाहभयशोकतृष्णा कण्डूबुभुचा अपि पारवश्यम् । शीतं पुनर्नारकिणामतीव दशप्रकाराः प्रभवन्ति पीडाः ॥
॥ २३१ ॥
घोर नरक कीसके मिलता है ।
धर्मभ्रष्टा हि ते ज्ञेयास्तमाखुधूम्रपानतः । पतन्ति नरके घोरे रौरखे नात्र संशयः ।। २३२ ।। तमाखु - मंग-मधानि ये पिबन्ति नराधमाः । तेषां हि नरके वासो यावद् ब्रह्मा चतुर्मुखः || २३३ ॥
For Private And Personal Use Only