________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५६) त्वत्तीरे वसतस्त्वदम्बु पिवतस्त्वद्ध्यानध्यातः सदा, त्वन्नामस्मरतस्त्वदर्पित दृशः स्यान्मे शरीरव्ययः ।। सपत्नीदर्शनं दूरे, श्रुतं नामाप्यसौख्यदं ।
गङ्गा विप्राय नो तुष्टा, श्रुतं शैलसुतेति यत् ॥ ३३९ ।। प्रश्न । किं तद्वर्ण चतुष्टयेन वनजं वणस्त्रिभिर्भूषणं । श्राद्यैः के न महीद्वयेन विहगो मध्ये द्वये प्राणदः । व्यस्ते गोत्र तुरङ्गचारिरखिलं प्रान्ते च संप्रेषणं ।
ये जानन्ति विचक्षणाः क्षितितले तेषामहं किंकरः ॥ जीवदया प्रशंसा। तत् श्रुतं यातु पातालं, तच्चातुर्य विलीयताम् ।
ते विशन्तु गुणा वह्नौं, यत्र जीवदया नहि ॥ ३४१ ॥ पापकी अतिरेकता ।
साधुस्त्रीबालवृद्धानां, पीडितानां च केनचित् ।
उल्लङ्घने च तीर्थानां, विमानं स्थिरतां भजेत् ।। ३४२॥ निवृत्ति फलद यी है ।
न मांसभक्षणे दोषो, न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥ ३४३ ।। नारी निन्दा ।
दर्शने हरते चितं, स्पर्शने हरते बलम् । संगमे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥ ३४० ॥
For Private And Personal Use Only