SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५६) त्वत्तीरे वसतस्त्वदम्बु पिवतस्त्वद्ध्यानध्यातः सदा, त्वन्नामस्मरतस्त्वदर्पित दृशः स्यान्मे शरीरव्ययः ।। सपत्नीदर्शनं दूरे, श्रुतं नामाप्यसौख्यदं । गङ्गा विप्राय नो तुष्टा, श्रुतं शैलसुतेति यत् ॥ ३३९ ।। प्रश्न । किं तद्वर्ण चतुष्टयेन वनजं वणस्त्रिभिर्भूषणं । श्राद्यैः के न महीद्वयेन विहगो मध्ये द्वये प्राणदः । व्यस्ते गोत्र तुरङ्गचारिरखिलं प्रान्ते च संप्रेषणं । ये जानन्ति विचक्षणाः क्षितितले तेषामहं किंकरः ॥ जीवदया प्रशंसा। तत् श्रुतं यातु पातालं, तच्चातुर्य विलीयताम् । ते विशन्तु गुणा वह्नौं, यत्र जीवदया नहि ॥ ३४१ ॥ पापकी अतिरेकता । साधुस्त्रीबालवृद्धानां, पीडितानां च केनचित् । उल्लङ्घने च तीर्थानां, विमानं स्थिरतां भजेत् ।। ३४२॥ निवृत्ति फलद यी है । न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥ ३४३ ।। नारी निन्दा । दर्शने हरते चितं, स्पर्शने हरते बलम् । संगमे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥ ३४० ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy