________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५७ ) सज्जन-प्रशंसा ।
तो सुमणो जइ सुमणो भावेण य जइ न होइ पावमणो। सयणे य जणे य समो समो य माणावमाणेसु ॥३४॥ नत्थि यसि कोइ वेसो पिभो व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अनोऽवि पज्जाओ ॥ ३४२ ॥ उन्मत्तप्रेमसंरंभादारम्भन्ते यदङ्गनाः ।
तत्र प्रत्यूहमाधातुं, ब्रह्मापि किल कातरः ॥३४३ ॥ भाग्य-प्रशंसा ।
भाग्यं फलति सर्वत्र, न च विद्या न च पौरुषम् ।
समुद्रमथनाल्लेभे, हरिर्लक्ष्मी हरो विषम् ॥३४४ ॥ कर्मकी प्रधानता।
कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः।
वसिष्ठदत्तलनोऽपि, रामः प्रव्रजितो वने ॥ ३४५।। श्रावककी व्याख्या। श्रद्धालुतां श्राति पदाचिन्तनाद्,
धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनाद्
अद्यापि तं श्रावकमाहुरंजसा ।। ३४६ ॥ कामानेन्दा ।
कामोऽयं नरके दृतः, कामो व्यसनसागरः। कामो विपल्लताकन्दः, कामापापद्रुसारणिः ॥३४७॥
For Private And Personal Use Only