SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५७ ) सज्जन-प्रशंसा । तो सुमणो जइ सुमणो भावेण य जइ न होइ पावमणो। सयणे य जणे य समो समो य माणावमाणेसु ॥३४॥ नत्थि यसि कोइ वेसो पिभो व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अनोऽवि पज्जाओ ॥ ३४२ ॥ उन्मत्तप्रेमसंरंभादारम्भन्ते यदङ्गनाः । तत्र प्रत्यूहमाधातुं, ब्रह्मापि किल कातरः ॥३४३ ॥ भाग्य-प्रशंसा । भाग्यं फलति सर्वत्र, न च विद्या न च पौरुषम् । समुद्रमथनाल्लेभे, हरिर्लक्ष्मी हरो विषम् ॥३४४ ॥ कर्मकी प्रधानता। कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः। वसिष्ठदत्तलनोऽपि, रामः प्रव्रजितो वने ॥ ३४५।। श्रावककी व्याख्या। श्रद्धालुतां श्राति पदाचिन्तनाद्, धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनाद् अद्यापि तं श्रावकमाहुरंजसा ।। ३४६ ॥ कामानेन्दा । कामोऽयं नरके दृतः, कामो व्यसनसागरः। कामो विपल्लताकन्दः, कामापापद्रुसारणिः ॥३४७॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy