SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५८) अर्थ धर्म च मोक्षं च वेश्मेव गृहमेधिनः । प्रासादितप्रवेशोऽयं खनत्याखुरिव स्मरः ॥ ३४८ ।। कुसंसर्ग निन्दा। कुसंसर्गात्कुलीनानां भवेदभ्युदयः कुतः। कदली नंदति कियद्बदरीतरुसंनिधौ ॥ ३४९ ॥ अधर्म निन्दा । चक्रव_प्यधर्मः सन् जन्म तल्लभते पुनः। कदन्नमपि संप्राप्तं यत्र राज्याय मन्यते ॥ ३५० ॥ महाकुलप्रसूतोऽपि धर्मोपार्जनवर्जितः । भवेद्भवान्तरे श्वेव परोच्छिष्टान्न भोजनः ॥ ३५१ ।। धर्महीनो द्विजन्मापि नित्यं पापानुबन्धका । बिडाल इव दुर्वृत्तो म्लेच्छयोनिषु जायते ।। ३५२ ॥ बिडालव्यालशार्दूलश्येनगृध्रादियोनिषु । भवन्ति भूयिष्ठभवा भविनो धर्मवर्जिताः ॥ ३५३ ॥ धर्महीनाः कुमयः स्युरसकृच्छकृदादिषु । कुकुटादेलेभन्ते च चञ्चुचरणताडनम् ॥ ३५४ ।। कर्मका फल । किं च प्रत्यक्षमीक्ष्यन्ते जलस्थलखचारिणः । प्राणिनो विविधं दुःखमापेदानाः स्वकर्मजम् ।। ३५५॥ तत्र वारिचराः स्वैरं खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः ॥ ३५६ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy