SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५९) विश्वासघात । विश्वासप्रतिपन्नानी, वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तानां, हन्तुः किं नाम पौरुषम् ।।३५७॥ मित्रद्रोही निन्दा। सेतुं गत्वा समुद्रस्य, गङ्गासागरसङ्गमे ।। ब्रह्महा मुच्यते पापैः, मित्रद्रोही न मुच्यते ।। ३५८ ।। नरक कोण जाता है । मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः । चत्वारो नरकं यान्ति, यावच्चन्द्रदिवाकरौ ।। ३५९ ।। दान महिमा । राजंस्त्वं राजपुत्रस्य, यदि कल्याणमिच्छसि । देहि दानं सुपात्रेषु, गृही दानेन शुध्यति ॥ ३६० ॥ कौनसे शकुन फलदायी है ?।। बुद्धिपूर्वकं शकुनं तथा न फलदं यथाकस्मिकम् । गुरुप्रशंसा । देवगुरूप्रसादेन, जिह्वाग्रे में सरस्वती। तेनाहं नृप जानामि, भानुमत्यास्तिलकं यथा ।। ३६२।। विपत्तिका मूल क्या है ?। कूलच्छाया दुर्जनाश्च, विषं च विषयास्तथा । दंदशूकाश्च जायन्ते, सेव्यमाना विपत्तये ।। ३६३ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy