SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( ६४ ) विनैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति नरककी आगाही । धूर्त कौन है ? | नराणां नापितो धूर्तः, पक्षिणां चैव वायसः । चतुष्पदे शृगालस्तु, स्त्रीणां धूर्ता च मालिनी ॥ ३८९ ॥ विद्या आदि का मूळ क्या ? Acharya Shri Kailassagarsuri Gyanmandir विज्झामूलं च विनश्रो, लच्छीमूलं तहा अवीसासो । भवमूलं महिलाओ, दानमूलं च कित्ती ॥ ३९० ॥ अत्यन्तकोपः कटुका च वाणी, दरिद्रता च स्वर्जनेषु वैरम् । नीचप्रसंग : कुलहीनसेवा. चिह्नानि देहे नरकस्थितानि कैसी लक्ष्मी अच्छी है ? । ॥ ३८८ ॥ ।। ३९१ ॥ किं तया क्रियते लक्ष्म्या, या वधूरिव केवला । याच वेश्येव सामान्या, पथिकैरुपभुज्यते ॥ ३९२ ॥ निन्दनीय क्या है ? | For Private And Personal Use Only , किं गीतं कण्ठहीनस्य किं रूपं गुणहीनस्य । किं धनं दानहीनस्य, मानहीनस्य भोजनम् ॥ ३९३॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy