________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ६४ )
विनैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति
नरककी आगाही ।
धूर्त कौन है ? |
नराणां नापितो धूर्तः, पक्षिणां चैव वायसः । चतुष्पदे शृगालस्तु, स्त्रीणां धूर्ता च मालिनी ॥ ३८९ ॥ विद्या आदि का मूळ क्या ?
Acharya Shri Kailassagarsuri Gyanmandir
विज्झामूलं च विनश्रो, लच्छीमूलं तहा अवीसासो । भवमूलं महिलाओ, दानमूलं च कित्ती ॥ ३९० ॥
अत्यन्तकोपः कटुका च वाणी, दरिद्रता च स्वर्जनेषु वैरम् ।
नीचप्रसंग : कुलहीनसेवा.
चिह्नानि देहे नरकस्थितानि
कैसी लक्ष्मी अच्छी है ? ।
॥ ३८८ ॥
।। ३९१ ॥
किं तया क्रियते लक्ष्म्या, या वधूरिव केवला । याच वेश्येव सामान्या, पथिकैरुपभुज्यते ॥ ३९२ ॥
निन्दनीय क्या है ? |
For Private And Personal Use Only
,
किं गीतं कण्ठहीनस्य किं रूपं गुणहीनस्य । किं धनं दानहीनस्य, मानहीनस्य भोजनम् ॥ ३९३॥