SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( ११६ ) विना पढे पण्डित और पढे हुए कतिपय मूर्ख -- दम्भ हानिकर्ता है | अपठाः पण्डिताः केचित् केचित्पठितपण्डिताः । अपठा मूर्खकाः केचित् केचित् पठितमूर्खकाः ॥७३२ ॥ Acharya Shri Kailassagarsuri Gyanmandir , विद्यादम्भः चणस्थायी, दानदम्भो दिनत्रयम् । रसदम्भस्तु षण्मासान् धर्मदम्भस्तु दुस्तरः ||७३३॥ ऐसे राजाको धिक्कार हो जो निर्दय है " पदे पदे सन्ति भटा रणोद्भटा, न तेषु हिंसारस एषः पूर्यते । घिगीदृशं ते नृपते कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि ।। ।। ७३४ ॥ न वासयोग्या वसुधेयमीदृशस्त्वमङ्ग यस्याः पतिरुज्झितस्थितिः । इति प्रहाय क्षितिमाश्रिता नमः - खगास्तमाचुक्रुशुराखैः खलु ॥ ७३५ ।। धिगस्तु तृष्णातरलं भवन्मनः, समीक्ष्य पक्षान्मम हेमजन्मनः । तवावस्येव तुषारसीकरै-मवेदमीभिः कमलोदयः कियान् ॥ ब्राह्मणपुत्रका वक्तव्य । सतिक्ता ढेकरा यान्ति, सशब्दापानवायवः । पुनरामन्त्रणं प्राप्तं, किं करवाणि तात भोः ! ||७३७|| For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy