________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ११६ )
विना पढे पण्डित और पढे हुए कतिपय मूर्ख --
दम्भ हानिकर्ता है |
अपठाः पण्डिताः केचित् केचित्पठितपण्डिताः । अपठा मूर्खकाः केचित् केचित् पठितमूर्खकाः ॥७३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
,
विद्यादम्भः चणस्थायी, दानदम्भो दिनत्रयम् । रसदम्भस्तु षण्मासान् धर्मदम्भस्तु दुस्तरः ||७३३॥
ऐसे राजाको धिक्कार हो जो निर्दय है
"
पदे पदे सन्ति भटा रणोद्भटा, न तेषु हिंसारस एषः पूर्यते । घिगीदृशं ते नृपते कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि ।। ।। ७३४ ॥
न वासयोग्या वसुधेयमीदृशस्त्वमङ्ग यस्याः पतिरुज्झितस्थितिः । इति प्रहाय क्षितिमाश्रिता नमः - खगास्तमाचुक्रुशुराखैः खलु
॥ ७३५ ।।
धिगस्तु तृष्णातरलं भवन्मनः, समीक्ष्य पक्षान्मम हेमजन्मनः । तवावस्येव तुषारसीकरै-मवेदमीभिः कमलोदयः कियान् ॥
ब्राह्मणपुत्रका वक्तव्य ।
सतिक्ता ढेकरा यान्ति, सशब्दापानवायवः । पुनरामन्त्रणं प्राप्तं, किं करवाणि तात भोः ! ||७३७||
For Private And Personal Use Only