SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११७) पिता कहता है। परान्नं प्राप्य दुर्बुद्धे !, मा प्राणेषु दयां कुरु । परानं दुर्लभं मन्ये, प्राणा जन्मनि जन्मनि ।।७३८॥ पूजारी शब्दकी व्युत्पत्ति । पूर्वजन्मनि पूतत्वा-जारत्वादिह जन्मनि । श्ररित्वाद्देवपूजायां, पूजारीत्यभिधीयते ॥७३९ ।। पुरोहित शब्दकी व्युत्पत्ति । पुरीषस्य च रोषस्य, हिंसायास्तस्करस्य च । आद्याक्षराणि संगृद्य, वेधाश्चक्रे पुरोहितम् ॥ ७४० ॥ मिनु और राजाकी साम्यता । पृथुकार्तस्वरपात्रं, भूषितनिःशेषपरिजनं देव ! । विलसत्करेणुगहनं, सम्प्रति सममावयोः सदनम्।।७४१॥ धनपाल कविका राजाके प्रति कथन । अहो! खल भुजंगस्य, विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्र-मन्यः प्राणैर्वियुज्यते ॥ ७४२॥ स्वभावकी अतिरेकता। न धर्मशास्त्रं पठतीति कारणं, न चापि वेदाध्ययनं दुरात्मनः स्वभाव एवात्र तथातिरिच्यते, यथा प्रकृत्या मधुरं गवां पयः ॥ ७४३॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy