________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनः ।
(१२६) भाभिग्गहियमणाभिग्गहं च अनिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पंचहा होइ ॥ ८३१ ॥ बन्मिनां प्रकृतिसृत्युर्विकृति वितं पुनः । ततः स्वभावसिद्ध्यर्थे, को विषादो विवेकिनः ॥ ८३२ ।। न स्वादु नौषधमिदं न च वा सुगन्धि
नाक्षिप्रियं किमपि शुष्कतमाखुचूर्णम् । किं चाक्षिरोगजनकं च तदस्य भोगे
बीजं नृणां नहि नहि व्यसनं विनान्यत् ॥८३४॥ या मतिर्जायते पश्चात्सा यदि प्रथमं भवेत् । न विनश्येत् तदा कार्य, न हसेत् कोऽपि दुर्जनः ॥८३४॥ विषस्य विषयाणां च, दृश्यते महदन्तरं । उपभुक्तं विषं हंति, विषयाः स्मरणादपि ॥ ८३५ ॥ अभक्ष्यभक्षणाद् दोषात् कण्ठरोगः प्रजायते ॥ ८३६ ॥ कन्याविक्रयिणश्चैव रसविक्रयिणस्तथा । विषविक्रायणश्चैव नरा नरकगामिनः ॥८३७ ॥ कोटं च बूटं-पटलौनं कौश्च मुखे च धुम्रं सिगरेट पिबन्तम् । घडी छडी गन्ध लवण्डरं च जानन्ति सर्वे कुलधर्ममेवम् ।।
॥८३८॥ ध्यानं दुःखनिधानमेव तपसां संतापमानं फलं, स्वाध्यायोऽपि हि वन्ध्य एव कुधियां तेऽभिग्रहाः कुग्रहाः।
For Private And Personal Use Only