SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनः । (१२६) भाभिग्गहियमणाभिग्गहं च अनिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पंचहा होइ ॥ ८३१ ॥ बन्मिनां प्रकृतिसृत्युर्विकृति वितं पुनः । ततः स्वभावसिद्ध्यर्थे, को विषादो विवेकिनः ॥ ८३२ ।। न स्वादु नौषधमिदं न च वा सुगन्धि नाक्षिप्रियं किमपि शुष्कतमाखुचूर्णम् । किं चाक्षिरोगजनकं च तदस्य भोगे बीजं नृणां नहि नहि व्यसनं विनान्यत् ॥८३४॥ या मतिर्जायते पश्चात्सा यदि प्रथमं भवेत् । न विनश्येत् तदा कार्य, न हसेत् कोऽपि दुर्जनः ॥८३४॥ विषस्य विषयाणां च, दृश्यते महदन्तरं । उपभुक्तं विषं हंति, विषयाः स्मरणादपि ॥ ८३५ ॥ अभक्ष्यभक्षणाद् दोषात् कण्ठरोगः प्रजायते ॥ ८३६ ॥ कन्याविक्रयिणश्चैव रसविक्रयिणस्तथा । विषविक्रायणश्चैव नरा नरकगामिनः ॥८३७ ॥ कोटं च बूटं-पटलौनं कौश्च मुखे च धुम्रं सिगरेट पिबन्तम् । घडी छडी गन्ध लवण्डरं च जानन्ति सर्वे कुलधर्ममेवम् ।। ॥८३८॥ ध्यानं दुःखनिधानमेव तपसां संतापमानं फलं, स्वाध्यायोऽपि हि वन्ध्य एव कुधियां तेऽभिग्रहाः कुग्रहाः। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy