SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२८) गुरुत्यागे भवेदःखी, मन्त्रत्यागे दरिद्रता । गुरुमंत्रपरित्यागे, सिद्धोऽपि नरकं व्रजेत् ॥८२४ ॥ देवा दैवीं नरा नारी, शवराश्च शाबरीम् । तिर्यश्चोऽपि तैरश्ची, मेनिरे भवतो गिरम् ॥२५॥ दाने तपसि शौर्य, यस्य न प्रथितं मनः। विद्यायामर्थलाभे वा, मातुरुच्चार एव सः ॥ ८२६ ॥ कलारत्नं काव्यं, श्रवणसुखरत्नं हरिकथा, रणे रत्न वाजी, गगनमुखरत्नं दिनकरः । निशारत्नं चंद्रः, शयनसुखरत्नं शशिमुखी, सभारत्नं विद्या, जयति नृपरत्नं रघुकुलः ॥८२७ ॥ काया हंसविना नदी जलविना दातुर्विना याचकाः; भ्राता स्नेहविना कुलं सुतविना धेनुश्च दुग्धं विना । भार्या भक्तिविना पुरं नृपविना वृक्षं च पत्रं विना, दीपः स्नेहविना शशी निशि विना धर्म विना मानवाः ८२८ हसंति पृथिवी नृपतोऽपि राजा, हसंती कालो गम वैद्यराज। हसंती भार्या व्यभिचारणीच, हसंती लक्ष्मीः कृपणे गृहे च ।। ॥८२९ ॥ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी, दैवेन देयमिति कापुरुषा बदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या, .. यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ८३० ॥ . For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy