________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६०) उचैरध्ययनं पुरातनकथा स्त्रीभिः सहालापनम् तासामर्थकलालनं पतिनुतिस्तत्पाकमिथ्यास्तुतिः । आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया होरागारुडमंत्रतंत्रकविधीभिक्षार्गुणा द्वादश ॥१०७९॥ जटा नेयं वेणीकृतकचकलापो न गरलम्
गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् । इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा
पुरारातिभ्रान्त्या कुसुमशर किं मां प्रहरसि ? ॥१०८०॥ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिवाड् योगयुक्तश्च रणे चाभिमुखो हतः ॥१०८१॥ चते प्रहारा निपतन्त्यमीक्ष्णं
धनक्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति छिद्रेष्वनर्था बहुलीभवन्ति
॥१०८२ ॥ अभूत् प्राची पिङ्गा रसपतिरिव प्राश्य कनकम्
गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि । क्षणात् क्षीणास्तारा नृपतय इवानुद्यमपरा
न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥१०.३॥ सौमित्रिर्वदति विभीषणाय लंका
देहि त्वं भुवनपते विनैव कोशम् । एतस्मिन् रघुपतिराह वाक्यमेतद्
विक्रीते करिणि किमंकुशे विवादः ॥ १०८४ ॥
For Private And Personal Use Only