________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६१ )
आनन्दतांडवपुरे द्रविडस्य गेहे
चित्रं वसिष्ठवनितासममाज्यपात्रम् । विद्युल्लतेव परिनृत्यति तत्र दव
धारां विलोकयति योगबलेन सिद्धः ।। १०८५ ।। नाहं जानामि केयूरे नाहं जामामि कुण्डले । नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ।। १०८६ ॥ अस्य मूर्खस्य यागस्य दक्षिणा महिपशितम् । स्वयार्धं च मयार्धं च विघ्नं मा कुरु पण्डित ! || १०८७ ॥ यदि नाम दैवगत्या, जगदसरोजं कदाचिदपि जातम् । वकरनिकरं विकिरति, तत् किं कृकवाकुरिव हंसः || १०८८ ॥ खिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् । स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोधे
।। ११८९ ।।
यद्दारुणैर्जलचरैर्न विदारितोऽस्मि कुमुदवन मपनि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं
इतविधिलसितानां ही विचित्रो विपाकः मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ! तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति
१.१
For Private And Personal Use Only
॥ १०९० ॥
॥ १०६१ ॥
॥ १०६२||