________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३६ )
मूर्खस्य पंच चिह्नानि गर्वी दुर्वचनी तथा । हठी चाप्रियवादी च परोक्तं नैव मन्यते
॥ ८८ ॥
॥ ८६० ॥
॥। ८६१ ॥
काकस्य कति वा दंता मेषस्यांडे कियत् पलम् । गर्दभे कति रोमाणि व्यर्थैषा तु विचारणा ॥ ८८६ ॥ गर्गो हि पादशौचात् लघ्वासनदानतो गतः सोमः । दत्तः कदशनभोज्यात् श्यामलकश्चार्धचंद्रेण श्रजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः । सकृद् दुःखकरावाद्यावन्तिमस्तु पदे पदे क्षणे तुष्टाः चणे रुष्टास्तुष्टा रुष्टाः क्षणे क्षणे । अव्यवस्थितचित्तानां प्रसादोऽपि भयंकरः यस्यास्ति सर्वत्र गतिः स कस्मात् स्वदेशरागेण हि याति नाशम् । तातस्य कूपोऽयमिति ब्रुवाणाः चारं जलं कापुरुषाः पिबन्ति देवविलास
॥। ८९२ ।।
॥ ८९३ ॥
सच्छिद्र मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । वि दैवं विमले नेत्रे पात्रं कञ्जलभस्मनः
For Private And Personal Use Only
॥ ८९४ ॥
आपद्गतं हससि किं द्रविणान्धमूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । एतान् प्रपश्यसि घटान जलयन्त्रचक्रे
रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥८९५ ॥