SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४२ ) भक्तद्वेषो जडप्रीतिः सुरुचिर्गुरुलछने मुखे कटुकता नूनं धनिनां ज्वरिणामिव ॥ ६३० ॥ जनस्थाने भ्रान्तं कनकमृगतृष्णाकुल तया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालंकाभर्तुर्वनपपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ।।९३१॥ जाता शुद्धकुलं जघान पितरं हत्वापि शुद्धा पुनः स्त्री चैषा वनिता पितेव सततं विश्वस्य या जीवनम् । सङ्गं प्राप्य पितामहेन जनकं प्रास्त या कन्यका सा सर्वैरपि वन्दिता चितितले सा नाम का नायिका ॥६३२॥ शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः । रिपुगर्भस्य यो भर्ता स मे विष्णुः प्रसादतु ॥९३३ ॥ पानीयं पातुगिच्छामि स्वतः कमललोचने । यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ।।६३४॥ काचिद् बाला रमणवसतिं प्रेषयन्ती करण्डं सा तन्मूले समयमलिखद् व्यालमस्योपरिष्टात् । गौरीनाथं पवनतनयं चम्पकं चास्य भावं पृच्छत्यार्यान् प्रति कथमिदं मलिनाथः कवीन्द्रः ॥९३शा अपदो दरगामी च साचरो न च पण्डितः। प्रमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ ९३६ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy