________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २ ) धर्म से संतानवृद्धि।
बालाण रवो तुरियाण, हिंसणं बंदिविन्दनिग्घोसो। गुरुओ मंथासदो, धन्नाण घरे समुच्छलइ ॥ ५ ॥ वरबालामुहकमलं, बालमुहं धूलिधूसरच्छायं ।
सामिमुहं सुपसन्नं, तिनि वि सग्गं विसेसति ॥ ६ ॥ प्रस्थान समय यह मंगलिक के लीए होते है । कन्यागोपूर्णकुंभं दधिमधुकुसुमं पावकं दीप्यमानं । यानं वा गोप्रयुक्तं करिनृपतिरथः थं) शंखवाद्यध्वनिवर्वा । उत्क्षिप्ता चैव भूमी जलचरमिथुनं सिद्धमन्नं यतिर्वा । वेश्यास्त्रीमद्यमांसं जनयति सततं मंगलं प्रस्थितानां ॥७॥
श्रमणस्तुरगो राजा, मयूरः कुञ्जरो वृषः ।
प्रस्थाने वा प्रवेशे वा, सर्वसिद्धिकरा मताः ॥८॥ भोजराजा के लिये मंत्रीयों का विलाप ।
अद्य धारा निराधारा, निरालम्बा सरस्वती ।
पण्डिता रण्डिताः सर्वे, त्वयि भोज दिवं गते ॥ ६ ॥ दया रहित को दीक्षादि नक्कामी है ।
न सा दीक्षा न सा भिक्षा, न तदानं न तत्तपः।
न तद्ध्यानं न तन्मौनं, दया यत्र न विद्यते ॥ १० ॥ योगीश्रेष्ठ स्थूलीभद्र अथवा सब से बड़ा दानी, मानी, भोगी और योगी यह है।
For Private And Personal Use Only