SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेन्ट्रैनौकिकालवस्तुविषादीश्वरम् (६२) परमात्मा कोण है ?। दूषणेभ्यो विनिर्मुक्तो-ऽष्टादशभ्यो भवेद्धि यः। प्रातिहार्याष्टकैर्युक्तः, परमात्मा स उच्यते ॥३७९ ॥ श्री आदीश्वर स्तुति । श्रीशत्रुजयभूपणं जिनवरं श्रीनाभिभूपात्मजं, सेन्द्र किवरैर्नरेन्द्रनिकरैर्भया प्रणुनैनतम् । ज्ञानं यस्य त्रिकालवस्तुविषयं लोकेतराभाषकं, सर्वेषां हितदं कृपारसमयं वन्दे तमादीश्वरम् ॥३८॥ विद्या-प्रशंसा । विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो, धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रत्नविना भूषणं, तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥३८१॥ लाभनिन्दा । अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके । अतिलोभप्रसादेन, सागरः सागरं गतः ॥३८२ ॥ मालवदेश प्रशंसा। मालवे पञ्चरत्नानि कंट भाटा पर्वताः । चतुर्थ वस्त्रहरणं पञ्चमं प्राणघातकाः ॥३८३ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy