________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेन्ट्रैनौकिकालवस्तुविषादीश्वरम्
(६२) परमात्मा कोण है ?।
दूषणेभ्यो विनिर्मुक्तो-ऽष्टादशभ्यो भवेद्धि यः।
प्रातिहार्याष्टकैर्युक्तः, परमात्मा स उच्यते ॥३७९ ॥ श्री आदीश्वर स्तुति ।
श्रीशत्रुजयभूपणं जिनवरं श्रीनाभिभूपात्मजं, सेन्द्र किवरैर्नरेन्द्रनिकरैर्भया प्रणुनैनतम् । ज्ञानं यस्य त्रिकालवस्तुविषयं लोकेतराभाषकं,
सर्वेषां हितदं कृपारसमयं वन्दे तमादीश्वरम् ॥३८॥ विद्या-प्रशंसा । विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो, धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रत्नविना भूषणं, तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥३८१॥ लाभनिन्दा ।
अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके ।
अतिलोभप्रसादेन, सागरः सागरं गतः ॥३८२ ॥ मालवदेश प्रशंसा।
मालवे पञ्चरत्नानि कंट भाटा पर्वताः । चतुर्थ वस्त्रहरणं पञ्चमं प्राणघातकाः ॥३८३ ॥
For Private And Personal Use Only