SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६१) वणिक अवस्था । कार्य सपौरूषणापि वणिजा न हि पौरुषम् । वणिजो लोकसामान्येऽप्यर्थे साशंकवृत्तयः ॥ ३७२ ॥ जरावस्था । पुरुषस्य जरा पंथा अश्वानां मैथुनं जरा । अमैथुनं जरा स्त्रीणां, वस्त्राणां वमलं जरा ॥३७३ ॥ कार्य विना दूसरेके घर जाना निन्दनीय है। विना कार्येण ये मूढा, गच्छन्ति परमन्दिरम् । अवश्यं लघुतां यान्ति, कृष्णपक्षे यथा शशी ॥३७४॥ मेदपाटके मनुष्यकी प्रशंसा । निर्विवेका मरुस्थल्यां, निर्लजा गुर्जरे जनाः। निर्दया मालवे प्रोक्ता, मेदपाटे त्रयो न हि ॥ ३७५ ॥ यह छ शास्त्रवर्जित है। अलसो मन्दबुद्धिश्च, सुखितो व्याधितस्तथा । निद्रालुः कामलुब्धश्व, षडेते शास्त्रवर्जिताः ॥ ३७६ ॥ समानता बुरी है। राजा राजानमालोक्य, वैद्यो वैद्य नटो नटम् । भिक्षुको भिक्षुकं दृष्ट्वा, श्वानवत् घुघुरायते ॥३७७ ।। कीसके लीये कैसा धन अच्छा है। ब्राह्मणानां धनं विद्या, क्षत्रियाणां धनं धनुः । ऋषीणां च धनं सत्यं, योषितां यौवनं धनम् ॥३७८॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy