SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७६ ) सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया, भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥४६२॥ शुश्रूषस्व गुरुन् कुरु प्रियसखीवृत्ति सपत्नीजने, मर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥४६३|| सर्वामिरपि नैकोऽपि तृप्यत्येकापि नाखिलैः, द्वितीयं द्वावपि द्विष्टः धिग् धिक्कायविडम्बनाम् ॥४६४॥ कामी के लीये और क्या अच्छा होता हे ? मांसासृग्पूतिपिण्डेषु, चर्मणा वेष्टितेषु वै । पयोधरेषु रागान्धा ब्रूत किं रामणीयकम् ॥४६५ ॥ जैनको यह पालन करना चाहीए । अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसंचयः । मद्यमांसमधुत्यागो, रात्रिभोजनमेव च ॥ ४६६ ॥ इन के पर देव भी नाराज होते है । चौराणां वश्चकाणां च, परदारापहारिणाम् । निर्दयानां च निःस्वानां, न तुष्यन्ति सुराः कदा ॥४६७॥ कर्मरिपु से कोई भी मुक्त नहीं हो सकता। . राजानः खेचरेन्द्राश्च केशवाश्चक्रवर्तिनः । देवेन्द्रा वीतरागाश्च, मुच्यन्ते नैव कर्मणा ॥४६८ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy