SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४० ) इयं यास्यत्युच्चैर्विपदमधुना वानरचमूः लघिष्ठदं षष्ठावरपरविलोपात् पठ पुनः ॥ ९१६ ।। न तज्जलं यन्न सुचारुपङ्कजं __न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुंजितो न यो न गुंजितं तन्न जहार यन्मनः ॥६१७ ॥ मिक्षो कन्था श्लथा ते नहि शफरिवधे जालमश्नासि मत्स्यान् ते वै मद्योपदंशाः पिबसि मधु समं वेश्यया यासि वेश्याम् । दत्वाविं मूय॑रीणां तव किमु रिपवो भित्तिभेत्तास्मि येषाम् चौरोऽसि छूतहेतोस्त्वयि सकलामिदं नास्ति नष्टे विचार! ॥६१८॥ पादिमध्यान्तरहितं दशाहीनं पुरातनम् । अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम् ॥६१६ ॥ कोऽयं द्वारि हरिः प्रयायुपवनं शाखामृगस्यात्र किम् कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । राधेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम् इत्थं निर्वचनीकृतो दयितया हीणो हरिः पातु वः॥२०॥ गवीशपत्रो नगजापहारी __ कुमारतातः शशिखण्डमौलिः । लंकेशसंपूजितपादपद्मः पायादनादिः परमेश्वरो नः ॥६२१ ।। विना गोरसं को रसः कामिनीनाम् विना गोरसं को रसः पण्डितानाम् । For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy