________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८७) पञ्चाशत्पश्चवर्षाणि, पञ्च मासा दिनत्रयम् । भोजराजेन भोक्तव्यं, सगौडं दक्षिणापथम् ॥१३२४॥ उभे मूत्रपुरीषे च दिवा कुर्याद् उदङ्मुखः । रात्रौ दक्षिणतश्चैव तथा चायुर्न हीयते ॥१३२॥ वीरिएणं तु जीवस्स समुच्छलिएण गोयमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निद्दहे ॥१३२६॥ जीभीमें अमृत वसे, विष भी उसके पास । एक बोले कोडी गुण, एक बोले कोडी विनास ॥१३२७॥ तित्थभरा गणहारी, सुरवइणो चक्की केसवा रामा । संहरिया कालेणं, अवरमणुत्राण का वत्ता ॥१३२८॥ तिण्णि सल्ला महाराय ! अस्सि देहे पइट्ठिया । वायमुत्तपुरीसाणं पत्तवेगं न धारए
॥१३२९।। कार्येषु का वचनेषु कुत्ती, भोजेषु डंका सदा हि क्रोधी। दया रहिता च कलहकारी,षद्गुण भार्या कुल नाशयंति।१३३० एगा हिरण्णकोडी, अट्टेव य नुणगा सयसहस्सा। सूरोदयमाइ, दिज्जइ जा पाउरासाओ ॥१३३१॥ तिनेव य कोडिसया, अट्ठासीअं च हुंति कोडीमो । प्रसिधे च सयसहस्सा, एयं संवच्छरे दिनं । ॥१३३२।। निम्बो वातहरः कलौ सुरतरुः शाखाप्रशाखाकुलः, पित्तघ्नः कृमिनाशनः कफहरो दुर्गन्धनिर्नाशनः । कुष्ठव्याधिविषापहो व्रणहरो द्राक् पाचनः शोधना, बालानां हितकारको विजयते जिम्बाय तस्मै नमः।१३३३॥
For Private And Personal Use Only