SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८६ ) ॥१३१७॥ कविदहनं तीक्ष्णापात त्रिशूल विभेदनं, दहनवदनैः कङ्कुर्घेीरैः समन्तविभक्षणम् तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्वः । परशु- त्रिशूल - मुद्गर- तोमर- वासी- मुषण्दीभिः संभिन्नतालुशिरस - विन्नभुजान्न कर्णनासौष्ठाः । भिन्नहृदयोदरान्त्रा, भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ १३१८ ॥ निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः ॥१३१९॥ विद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवृश्चिकैः परिवृताः संभचणव्यापृतैः । पाठ्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥ १३२०॥ भृज्ज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गार के पूत्थिताः । दह्यन्ते विकृतोर्ध्वबाहुवदनाः क्रन्दन्त आर्तस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् । । १३२१ ॥ पीतनीरस्य किं नाम मंदिरादिकपृच्छया । कृतचौरस्य वा पुंसः किं नक्षत्रपरीक्षया ॥१३१६ ॥ For Private And Personal Use Only ॥ १३२२॥ कौलमतावलम्बियों की कपटपटुता - अन्तः शाक्ता बहिः शैवाः, सभामध्ये च वैष्णवाः । नानारूपधराः कौला, विचरन्ति महीतले ॥१३२३॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy