________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२
( १७७ )
॥ १२४१ ॥
॥। १२४२ ॥
॥। १२४३ ॥
परोचे हन्ति यत कार्य प्रत्यचे भाषते प्रियम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् पिबन्ति मधु पद्येषु भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति धिग् दैवमसमञ्जसम् सेवया धनमिच्छद्भिः सेवकैः पश्य किं कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् यथ सञ्चरते देशान् सेवते यश्च पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि छिन्नोऽपि रोहति तरु- चन्द्रः चीणोऽपि वर्धते लोके । इति विमृशन्तः सन्तः, सन्तप्यन्ते न लोकेऽस्मिन् ॥ १२४५ ॥ रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति । श्रीखण्डवृक्षैर्मलयाचलः किं, परोपकाराय सतां विभूतयः । ४६ चारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति । सन्तस्तथा दुर्जनदुर्वचांसि
॥ १२४४ ॥
श्रुत्वा हि सूक्तानि सदा वदन्ति
याचना हि पुरुषस्य महत्त्वं, नाशयत्यखिलमेव तथाहि ।
Acharya Shri Kailassagarsuri Gyanmandir
सद्य एव भगवानपि विष्णुवमनो भवति याचितुमिच्छन्
For Private And Personal Use Only
॥। १२४७ ।।
।। १२४८ ॥