________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( २४ )
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीधों की जूठी प्रशंसा |
,
नो सत्येन मृगाङ्क एव वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता । किं त्वेवं कविभिः प्रतारितमनास्तवं विजानन्नपि, त्वङ्मांसास्थिमयं वपुर्मृगदृशां मत्वा जनः सेवते १३५
यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिधरं.
मुखाब्जं तन्वङ्गयाः किल वसति यत्राधरमधुः । इदं तत्किम्पाकद्रुमफलमिवातीव विरसं,
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्य सुखदम् । १३६ । व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना,
नीलाब्जद्यतिनाऽहिना वरमहं दष्टो न तच्चक्षुषा । दष्टे संति चिकित्सका दिशि दिशि प्रायेण पुण्यार्थिनो, मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न वाप्यौषधम् १३७ नूनं हि ते कविवरा विपरीतबोधा, ये नित्यमाहुरबला इति कामिनीनाम् ||
याभिर्विलोलतरतारकदृष्टिशतैः,
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः १ ॥ १३८ ॥
सम्पत्ति कहां जाती है ? |
स किं सखा साधु न शास्ति याऽधिपं, हितान्न यः संशृणुते स किं प्रभुः ।
सदाऽनुकूलेषु हि कुर्वते रतिं, नृपेष्वमात्येषु च सर्वसम्पदः
सर्वसम्पदः ।। १३९ ॥
For Private And Personal Use Only