SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३३) लिखति यदि गृहीत्वा शारदा सर्वकालम् , तदपि तव गुणानां ईश ! पारं न याति ।। ८६५॥ जगन्मातर्मातस्तव चरणसेवा न रचिता, न वा दत्तं देवि द्रविणमपि भूयस्तव मया । तथापि त्वं स्नेहं मयि निरुपम यत् प्रकुरुषे, कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।।८६६॥ घृष्टं घृष्टं पुनरपि पुनश्चंदनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेनुकाण्डम् । दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवणेम् न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् ।।८६७॥ मुक्त्वा निःश्रीकमप्यजं मराली न गतान्यतः । भ्रमराली त्वगाद् वेगादिदं सदसदन्तरम् ॥ ८६८ ॥ असद्भिः शपथेनोक्तं जले लिखितमक्षरम् । सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् ।।८६९।। मापदो महतामेव महतामेव संपदः । बीयते वर्धते चन्द्रः कदाचित्रैव तारकाः ॥ ८७० ॥ गुणग्रामाविसंवादि नामापि हि महात्मनाम् । यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः ॥८७१ ।। किं जन्मना च महता पितृपौरुषेण शक्या हि याति निजया पुरुषः प्रतिष्ठाम् । For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy