________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६३ )
तद्वै धनुस्त इषवः स रथो हयास्ते सोsहं रथी नृपतयो यत आनमन्ति । सर्व क्षणेन तदभूदसदीशरिक्तम्
॥ ११०३ ॥
भस्मन् हुतं कुझ्कराद्धमिवोसमृष्याम् ॥ ११०१ ॥ स्त्रीणां स्पर्शात् प्रियंगुर्विकसति बकुलः सीधुगण्डूष से कात् पादाघातादशोकस्तिलककुरवको वीक्षणालिंगनाभ्याम् । मन्दारो नर्मवाक्यात् पदुमृदुहसनाञ्चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात् कर्णिकारः ।। ८१०२ तमाखुपत्रं राजेन्द्र भज भाज्ञानदायकम् । तमाखुपत्रं राजेन्द्र भज माज्ञानदायकम् रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः | रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ।। ११०४ ।। सीताचिन्ताकुले रामे निद्रा निरगमद् रुषा । कथमेकाकिनं जह्याम्, इत्येवं न जहाँ निशा ।। ११०५ ।। कः कौ के कं कौ कानू, इसति हसतो इसन्ति तन्वंग्याः । दृष्ट्वा पल्लवमधरो, पाणी पद्मे च कोरकान् दन्ताः ॥ ११०६ ।। कर्णमकरोच्छेषं विधिर्ब्रह्मांड भंगधीः ।
श्रुत्वा रामकथां रम्यां शिरः कस्य न कम्पते ।। ११०७ ॥ सरसो विपरीतश्चेत् सरसत्वं न मुंचति । साक्षरा विपरीताचेद् राचसा एव केवलम्
For Private And Personal Use Only
॥ ११०८ ॥