SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६३ ) तद्वै धनुस्त इषवः स रथो हयास्ते सोsहं रथी नृपतयो यत आनमन्ति । सर्व क्षणेन तदभूदसदीशरिक्तम् ॥ ११०३ ॥ भस्मन् हुतं कुझ्कराद्धमिवोसमृष्याम् ॥ ११०१ ॥ स्त्रीणां स्पर्शात् प्रियंगुर्विकसति बकुलः सीधुगण्डूष से कात् पादाघातादशोकस्तिलककुरवको वीक्षणालिंगनाभ्याम् । मन्दारो नर्मवाक्यात् पदुमृदुहसनाञ्चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात् कर्णिकारः ।। ८१०२ तमाखुपत्रं राजेन्द्र भज भाज्ञानदायकम् । तमाखुपत्रं राजेन्द्र भज माज्ञानदायकम् रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः | रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ।। ११०४ ।। सीताचिन्ताकुले रामे निद्रा निरगमद् रुषा । कथमेकाकिनं जह्याम्, इत्येवं न जहाँ निशा ।। ११०५ ।। कः कौ के कं कौ कानू, इसति हसतो इसन्ति तन्वंग्याः । दृष्ट्वा पल्लवमधरो, पाणी पद्मे च कोरकान् दन्ताः ॥ ११०६ ।। कर्णमकरोच्छेषं विधिर्ब्रह्मांड भंगधीः । श्रुत्वा रामकथां रम्यां शिरः कस्य न कम्पते ।। ११०७ ॥ सरसो विपरीतश्चेत् सरसत्वं न मुंचति । साक्षरा विपरीताचेद् राचसा एव केवलम् For Private And Personal Use Only ॥ ११०८ ॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy