________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५५ )
दुर्जन दूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः । पाणौ पायसदग्धे तक्रं फूत्कृत्य बालकः पिवति ॥१०४३॥ अतिपरिचयादवज्ञा संततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥। १०४४ ॥ असारे खलु संसारे सारं श्वशुरमंदिरम् । हरो हिमालये शेते हरिः शेते महोदधौ अगस्तितुन्याच घृताब्धिशोषणे भोलितुल्या वटकाद्रिभेदने । शाकावलीकाननवह्निरूपाः
त एव भट्टा इतरे भटाश्व
।। १०४५ ॥
।। १०४६ ।।
भो भाद्रपक्ष सकलद्विजकल्पवृक्ष,
क्वास्मान् विहाय गतवानसि देहि वाचम् ।
डिण्डीरपिण्डपरिपाण्डुरवर्ण भाजां,
लाभः कथं त्वयि गते घृतपाय सानाम् १ ॥ १०४७॥
For Private And Personal Use Only
इह तुरगशतैः प्रयान्तु मूर्खाः,
धनरहिता विबुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगतापि काक पंक्तिः
॥। १०४८ ॥
पुलिनगतैर्न समत्वमेति हंसैः पीतोऽगस्त्येन तातश्चरणतलहतो वल्लभोऽन्यंन रोषाद्, श्रावान्याद् विप्रवर्षैः स्ववदनविवरे धारिता वैरिणी मे । गेहूं में छेदयन्ति प्रतिदिवसमुमाकान्त पूजानिमित्तं, तस्मात् खिन्ना सदाहं द्विजकुलसदनं नाथ नित्यं त्यजामि ||