SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५५ ) दुर्जन दूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः । पाणौ पायसदग्धे तक्रं फूत्कृत्य बालकः पिवति ॥१०४३॥ अतिपरिचयादवज्ञा संततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥। १०४४ ॥ असारे खलु संसारे सारं श्वशुरमंदिरम् । हरो हिमालये शेते हरिः शेते महोदधौ अगस्तितुन्याच घृताब्धिशोषणे भोलितुल्या वटकाद्रिभेदने । शाकावलीकाननवह्निरूपाः त एव भट्टा इतरे भटाश्व ।। १०४५ ॥ ।। १०४६ ।। भो भाद्रपक्ष सकलद्विजकल्पवृक्ष, क्वास्मान् विहाय गतवानसि देहि वाचम् । डिण्डीरपिण्डपरिपाण्डुरवर्ण भाजां, लाभः कथं त्वयि गते घृतपाय सानाम् १ ॥ १०४७॥ For Private And Personal Use Only इह तुरगशतैः प्रयान्तु मूर्खाः, धनरहिता विबुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगतापि काक पंक्तिः ॥। १०४८ ॥ पुलिनगतैर्न समत्वमेति हंसैः पीतोऽगस्त्येन तातश्चरणतलहतो वल्लभोऽन्यंन रोषाद्, श्रावान्याद् विप्रवर्षैः स्ववदनविवरे धारिता वैरिणी मे । गेहूं में छेदयन्ति प्रतिदिवसमुमाकान्त पूजानिमित्तं, तस्मात् खिन्ना सदाहं द्विजकुलसदनं नाथ नित्यं त्यजामि ||
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy