________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३६ ) स्त्री के स्वाभाविक दोष ।
वंचकत्वं नृशंसत्वं, चंचलत्वं कुशीलता ।
इति नैसर्गिका दोषा, यासांतासु रमेत कः ॥२०॥ पांच अनर्थ । मर्मवाग् दासविश्वासः, स्वैः कलिः खलसंगतिः । विरोधो बलिभिश्चामी, पंचाना प्रपंचकः ॥२०६ ।। कर्म की महत्ता । नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा, विधिवंद्यः सोऽपि प्रतिनियतकमैकफलदः। फलं कर्मायत्तं यदि किममरैः किं च विधिना ?, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २१०॥ क्रोध क्या नहीं करता । क्रोधः कृपावल्लिदवानलोऽयं,
क्रोधो भवांमोनिधिवृद्धिकारी । क्रोधो जनानां कुगतिप्रदाता,
क्रोधो हि धर्मस्य विघातविघ्नः ॥२११ ॥ स्वकर्मनिरताः सर्वे नान्यशिक्षामपेक्षते ॥ २१२ ॥ जीवदया सर्व श्रेष्ठ है। व्यर्थ दानं मुधा ज्ञानं, वृथा निग्रंथतापि हि ।। अनार्या योगचर्यापि, न चेत् जीवदया भवेत् ॥२१३॥
For Private And Personal Use Only