________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२२) कालेन पच्यते धान्यं, फलं कालेन पच्यते । वयसा पच्यते देहं, पापी पापेन पच्यते ॥७७८ ।। अभ्रच्छाया तृणाग्निश्च, स्थले जलं खले प्रीतिः । वेश्यारागः कुमित्रं च, षडेते बुबुदोपमाः ॥ ७७६ ॥ दशशूनासमश्चक्री, दशक्रिसमो द्विजः।
दशद्विजसमा वेश्या, दशवेश्यासमो नृपः । ७८० ॥ मद तीन प्रकारका है।
मत्तस्तु मदिरामत्ता, प्रमत्तो धनगर्वितः ।
उन्मत्तः स्त्रीमदांधश्च, मदत्रयमुदाहृतम् ॥ ७८१ ॥ मीयोंका विश्वास मत करो।
अपसेत्ववटे नीरं, चालिन्यो सूक्ष्मपिष्टकम् ।
स्त्रीणां च हृदये वार्ता, न तिष्ठन्ति कदाचन ।। ७८२ ।। इनके उपर उपकार नहीं हो सकता।
जामाता कृष्णसर्पश्च, नापितो दुर्जनस्तथा ।
उपकारैर्न गृह्यन्ते, पंचमो भागिनेयकः ॥ ७८३ ॥ कृपण दान या भोग नहीं कर सकता है । न दातुं नोपभोक्तुं च, शक्नोति कृपणः श्रियम् । किन्तु स्पृशति हस्तेन, नपुंसक इव स्त्रियम् ॥ ७८४ ॥ गुप्त बात स्त्रीयोंको नही कहना चाहिए ।
स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । नीतो हि पक्षिराजेन, पद्मरागो यथा फणी ॥ ७८५ ॥
For Private And Personal Use Only