________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( १२ )
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञान का प्रभाव ।
यानपात्रसमं ज्ञानं, बुडतां भववारिधौ । मोहान्धकारसंहारे, ज्ञानं मार्तंडमण्डलम् || ६२ ॥
मणिमिसनया मणक-ज साहया पुष्कदाम अमिलाया । चउरंगुलेण भूमिं न बिन्ति सुरा जिला बिंति ॥ ६३ ॥
पंचपरमेष्ठि का माहात्म्य |
संग्रामसागरकरीन्द्रभुजंगसिंहदुर्व्याधिवह्निरिपुबन्धन संभवानि । चौरग्रहव्रजनिशाचरशाकिनीनां,
नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ।। ६४ ।।
प्रभुपूजा का महत्त्व |
यो लक्षं जिनबद्धलक्ष्यसुमनाः सुव्यक्तवर्णक्रमः । श्रद्धावान् विजितेन्द्रियो भवहरं मन्त्रं जपेत् श्रावकः || पुष्पैः श्वेतसुगंधिभिश्च विधिना लक्षप्रमाणैर्जिनं । यः संपूजयते स विश्वमहितः श्रीतीर्थराजो भवेत् ॥ ६५॥ नवकार का महिमा |
नमस्कारसमो मन्त्रः, शत्रुंजयसमो गिरिः । आदिनाथसमो देवो, न भूतो न भविष्यति ।। ६६ ॥ जो गुणइ लक्खमेगं, पूअइ जिणं (गुणइ ) च नवकारं । तित्थयर नामगोयं, सो बंधइ नत्थि संदेहो ॥ ६७ ॥
For Private And Personal Use Only