SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४७ ) सर्वान पुच्छवतो हयानिति वदंत्यत्राधिकारे स्थिताः राजा तैरुपदिष्टमेव मनुते सत्यं तटस्थाः परे ॥९६५।। स्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः। अस्माकमर्कवृक्षाणां जीणे पत्रेऽपि संशयः ॥९६६॥ गिरिगड्वरेषु गुरुगर्वगुंफितो। गजराजपोत न कदापि संचरेः । यदि बुध्यते हरिशिशुः स्तनंषयो भविता करेणुपरिशेषिता मही ॥९६७॥ गानं कण्टकसङ्कटं प्रविरलच्छाया न चायासहृत् निर्गन्धः कुसुमोत्करस्तव फलं न नुविनाशक्षमम् । बब्बूलद्रुममूलमति न जनस्तत् तावदास्तामहो ह्यन्येषामपि शाखिनां फलवता गुप्त्यै वृतिजायसे॥६६८॥ साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि । लज्जयसि मामिदानी चंपक भवनाधिवासितैः कुसुमैः॥९६६॥ उत्कन्धरो विततनिर्मलचारुपक्षो हंसोऽयमत्र नभसीति जनैः प्रतीतः । गृह्णाति पन्वलजलाच्छफरी यदासौ ज्ञातस्तदा खलु वकोऽयमितीह लोकैः ॥१७॥ हेलया राजहंसेन यत् कृतं कलकूजितम् । न तद् वर्षशतेनापि जानात्याशिक्षितुं बक: ॥६७१॥ उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः । परस्परं प्रशंसन्ति महो.रूपम् महो ध्वनिः ! ॥९७२॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy