________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४७ ) सर्वान पुच्छवतो हयानिति वदंत्यत्राधिकारे स्थिताः
राजा तैरुपदिष्टमेव मनुते सत्यं तटस्थाः परे ॥९६५।। स्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः। अस्माकमर्कवृक्षाणां जीणे पत्रेऽपि संशयः ॥९६६॥ गिरिगड्वरेषु गुरुगर्वगुंफितो।
गजराजपोत न कदापि संचरेः । यदि बुध्यते हरिशिशुः स्तनंषयो भविता करेणुपरिशेषिता मही
॥९६७॥ गानं कण्टकसङ्कटं प्रविरलच्छाया न चायासहृत्
निर्गन्धः कुसुमोत्करस्तव फलं न नुविनाशक्षमम् । बब्बूलद्रुममूलमति न जनस्तत् तावदास्तामहो
ह्यन्येषामपि शाखिनां फलवता गुप्त्यै वृतिजायसे॥६६८॥ साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि । लज्जयसि मामिदानी चंपक भवनाधिवासितैः कुसुमैः॥९६६॥ उत्कन्धरो विततनिर्मलचारुपक्षो
हंसोऽयमत्र नभसीति जनैः प्रतीतः । गृह्णाति पन्वलजलाच्छफरी यदासौ
ज्ञातस्तदा खलु वकोऽयमितीह लोकैः ॥१७॥ हेलया राजहंसेन यत् कृतं कलकूजितम् । न तद् वर्षशतेनापि जानात्याशिक्षितुं बक: ॥६७१॥ उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः । परस्परं प्रशंसन्ति महो.रूपम् महो ध्वनिः ! ॥९७२॥
For Private And Personal Use Only